Original

वैशंपायन उवाच ।ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा ।युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भाषितम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततः शारद्वतो वाक्यम् इति उवाच कृपः तदा युक्तम् प्राप्तम् च वृद्धेन पाण्डवान् प्रति भाषितम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
कृपः कृप pos=n,g=m,c=1,n=s
तदा तदा pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
pos=i
वृद्धेन वृद्ध pos=a,g=m,c=3,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part