Original

शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः ।तेजोराशिरसंख्येयो गृह्णीयादपि चक्षुषी ॥ ९ ॥

Segmented

शुद्ध-आत्मा गुणवान् पार्थः सत्यवान् नीतिमत् शुचिः तेजः-राशिः असंख्येयो गृह्णीयाद् अपि चक्षुषी

Analysis

Word Lemma Parse
शुद्ध शुद्ध pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
सत्यवान् सत्यवत् pos=a,g=m,c=1,n=s
नीतिमत् नीतिमत् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
तेजः तेजस् pos=n,comp=y
राशिः राशि pos=n,g=m,c=1,n=s
असंख्येयो असंख्येय pos=a,g=m,c=1,n=s
गृह्णीयाद् ग्रह् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d