Original

यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् ।दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः ॥ ८ ॥

Segmented

यथावत् पाण्डु-पुत्राणाम् सर्व-अर्थेषु धृत-आत्मनाम् दुर्ज्ञेयाः खलु शूरासः ते अपापाः तपसा वृताः

Analysis

Word Lemma Parse
यथावत् यथावत् pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
धृत धृ pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
दुर्ज्ञेयाः दुर्ज्ञेय pos=a,g=m,c=1,n=p
खलु खलु pos=i
शूरासः शूर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अपापाः अपाप pos=a,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
वृताः वृ pos=va,g=m,c=1,n=p,f=part