Original

तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम् ।न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया ॥ ६ ॥

Segmented

तस्माद् यत्नात् प्रतीक्षन्ते कालस्य उदयम् आगतम् न हि ते नाशम् ऋच्छेयुः इति पश्यामि अहम् धिया

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
यत्नात् यत्न pos=n,g=m,c=5,n=s
प्रतीक्षन्ते प्रतीक्ष् pos=v,p=3,n=p,l=lat
कालस्य काल pos=n,g=m,c=6,n=s
उदयम् उदय pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
pos=i
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
नाशम् नाश pos=n,g=m,c=2,n=s
ऋच्छेयुः ऋछ् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
धिया धी pos=n,g=f,c=3,n=s