Original

तेषां तथा विधेयानां निभृतानां महात्मनाम् ।किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति ॥ ५ ॥

Segmented

तेषाम् तथा विधेयानाम् निभृतानाम् महात्मनाम् किम् अर्थम् नीतिमान् पार्थः श्रेयो न एषाम् करिष्यति

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तथा तथा pos=i
विधेयानाम् विधा pos=va,g=m,c=6,n=p,f=krtya
निभृतानाम् निभृत pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
नीतिमान् नीतिमत् pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
श्रेयो श्रेयस् pos=a,g=n,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
करिष्यति कृ pos=v,p=3,n=s,l=lrt