Original

अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप ।अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम् ॥ ४ ॥

Segmented

अनुव्रता महात्मानम् भ्रातरम् भ्रातरो नृप अजात-शत्रुम् ह्रीमन्तम् तम् च भ्रातॄन् अनुव्रतम्

Analysis

Word Lemma Parse
अनुव्रता अनुव्रत pos=a,g=m,c=1,n=p
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
ह्रीमन्तम् ह्रीमत् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अनुव्रतम् अनुव्रत pos=a,g=m,c=2,n=s