Original

नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् ।धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् ॥ ३ ॥

Segmented

नीति-धर्म-अर्थ-तत्त्व-ज्ञम् पितृ-वत् च समाहितम् धर्मे स्थितम् सत्य-धृति ज्येष्ठम् ज्येष्ठ-अपचायिनम्

Analysis

Word Lemma Parse
नीति नीति pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
pos=i
समाहितम् समाहित pos=a,g=m,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
सत्य सत्य pos=n,comp=y
धृति धृति pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
ज्येष्ठ ज्येष्ठ pos=a,comp=y
अपचायिनम् अपचायिन् pos=a,g=m,c=2,n=s