Original

शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः ।धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः ॥ २ ॥

Segmented

शूरासः च कृतविद्याः च बुद्धिमन्तो जित-इन्द्रियाः धर्म-ज्ञाः च कृतज्ञाः च धर्मराजम् अनुव्रताः

Analysis

Word Lemma Parse
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
कृतविद्याः कृतविद्य pos=a,g=m,c=1,n=p
pos=i
बुद्धिमन्तो बुद्धिमत् pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
pos=i
कृतज्ञाः कृतज्ञ pos=a,g=m,c=1,n=p
pos=i
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p