Original

विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे ।ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः ॥ १० ॥

Segmented

विज्ञाय क्रियताम् तस्माद् भूयस् च मृगयामहे ब्राह्मणैः चारकैः सिद्धैः ये च अन्ये तद्-विदः जनाः

Analysis

Word Lemma Parse
विज्ञाय विज्ञा pos=vi
क्रियताम् कृ pos=v,p=3,n=s,l=lot
तस्माद् तस्मात् pos=i
भूयस् भूयस् pos=i
pos=i
मृगयामहे मृगय् pos=v,p=1,n=p,l=lat
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
चारकैः चारक pos=n,g=m,c=3,n=p
सिद्धैः सिद्ध pos=a,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p