Original

वैशंपायन उवाच ।अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् ।न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ॥ १ ॥

Segmented

वैशंपायन उवाच अथ अब्रवीत् महा-वीर्यः द्रोणः तत्त्व-अर्थ-दर्शिवत् न तादृशा विनश्यन्ति न अपि यान्ति पराभवम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s
pos=i
तादृशा तादृश pos=a,g=m,c=1,n=p
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
pos=i
अपि अपि pos=i
यान्ति या pos=v,p=3,n=p,l=lat
पराभवम् पराभव pos=n,g=m,c=2,n=s