Original

चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान् ।तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च ॥ ९ ॥

Segmented

चरन्तु देशान् संवीताः स्फीताञ् जनपद-आकुलान् तत्र गोष्ठी अथ अन्यासु सिद्ध-प्रव्रजितेषु च

Analysis

Word Lemma Parse
चरन्तु चर् pos=v,p=3,n=p,l=lot
देशान् देश pos=n,g=m,c=2,n=p
संवीताः संव्ये pos=va,g=m,c=1,n=p,f=part
स्फीताञ् स्फीत pos=a,g=m,c=2,n=p
जनपद जनपद pos=n,comp=y
आकुलान् आकुल pos=a,g=m,c=2,n=p
तत्र तत्र pos=i
गोष्ठी गोष्ठी pos=n,g=f,c=7,n=p
अथ अथ pos=i
अन्यासु अन्य pos=n,g=f,c=7,n=p
सिद्ध सिद्ध pos=a,comp=y
प्रव्रजितेषु प्रव्रज् pos=va,g=m,c=7,n=p,f=part
pos=i