Original

अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत ।अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः ॥ ८ ॥

Segmented

अथ अब्रवीत् ततः कर्णः क्षिप्रम् गच्छन्तु भारत अन्ये धूर्ततरा दक्षा निभृताः साधु-कारिणः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
भारत भारत pos=n,g=m,c=8,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
धूर्ततरा धूर्ततर pos=a,g=m,c=1,n=p
दक्षा दक्ष pos=a,g=m,c=1,n=p
निभृताः निभृत pos=a,g=m,c=1,n=p
साधु साधु pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p