Original

तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम् ।राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ॥ ७ ॥

Segmented

तस्मात् क्षिप्रम् बुभुत्सध्वम् यथा नो ऽत्यन्तम् अव्ययम् राज्यम् निर्द्वन्द्वम् अव्यग्रम् निःसपत्नम् चिरम् भवेत्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
क्षिप्रम् क्षिप्रम् pos=i
बुभुत्सध्वम् बुभुत्स् pos=v,p=2,n=p,l=lot
यथा यथा pos=i
नो मद् pos=n,g=,c=6,n=p
ऽत्यन्तम् अत्यन्तम् pos=i
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
निर्द्वन्द्वम् निर्द्वंद्व pos=a,g=n,c=1,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=1,n=s
निःसपत्नम् निःसपत्न pos=a,g=n,c=1,n=s
चिरम् चिरम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin