Original

अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः ।प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ॥ ६ ॥

Segmented

अर्वाक् कालस्य विज्ञाताः कृच्छ्र-रूप-धराः पुनः प्रविशेयुः जित-क्रोधाः तावत् एव पुनः वनम्

Analysis

Word Lemma Parse
अर्वाक् अर्वाक् pos=i
कालस्य काल pos=n,g=m,c=6,n=s
विज्ञाताः विज्ञा pos=va,g=m,c=1,n=p,f=part
कृच्छ्र कृच्छ्र pos=a,comp=y
रूप रूप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
पुनः पुनर् pos=i
प्रविशेयुः प्रविश् pos=v,p=3,n=p,l=vidhilin
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
तावत् तावत् pos=i
एव एव pos=i
पुनः पुनर् pos=i
वनम् वन pos=n,g=n,c=2,n=s