Original

क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः ।दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ॥ ५ ॥

Segmented

क्षरन्त इव नाग-इन्द्राः सर्व आशीविष-उपमाः दुःखा भवेयुः संरब्धाः कौरवान् प्रति ते ध्रुवम्

Analysis

Word Lemma Parse
क्षरन्त क्षर् pos=v,p=3,n=p,l=lat
इव इव pos=i
नाग नाग pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
आशीविष आशीविष pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
दुःखा दुःख pos=a,g=m,c=1,n=p
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
कौरवान् कौरव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
ते तद् pos=n,g=m,c=1,n=p
ध्रुवम् ध्रुवम् pos=i