Original

अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः ।निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ॥ ४ ॥

Segmented

अस्य वर्षस्य शेषम् चेद् व्यतीयुः इह पाण्डवाः निवृत्त-समयाः ते हि सत्य-व्रत-परायणाः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
वर्षस्य वर्ष pos=n,g=m,c=6,n=s
शेषम् शेष pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
व्यतीयुः व्यती pos=v,p=3,n=p,l=lit
इह इह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
निवृत्त निवृत् pos=va,comp=y,f=part
समयाः समय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
सत्य सत्य pos=a,comp=y
व्रत व्रत pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p