Original

अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः ।तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ॥ ३ ॥

Segmented

अल्प-अवशिष्टम् कालस्य गत-भूयिष्ठम् अन्ततः तेषाम् अज्ञात-चर्यायाम् अस्मिन् वर्षे त्रयोदशे

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
अवशिष्टम् अवशिष् pos=va,g=n,c=1,n=s,f=part
कालस्य काल pos=n,g=m,c=6,n=s
गत गम् pos=va,comp=y,f=part
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
अन्ततः अन्ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अज्ञात अज्ञात pos=a,comp=y
चर्यायाम् चर्या pos=n,g=f,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
त्रयोदशे त्रयोदश pos=a,g=m,c=7,n=s