Original

सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः ।तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः ॥ २ ॥

Segmented

सु दुःखा खलु कार्याणाम् गतिः विज्ञातुम् अन्ततः तस्मात् सर्वे उदीक्षध्वम् क्व नु स्युः पाण्डवा गताः

Analysis

Word Lemma Parse
सु सु pos=i
दुःखा दुःख pos=a,g=f,c=1,n=s
खलु खलु pos=i
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
विज्ञातुम् विज्ञा pos=vi
अन्ततः अन्ततस् pos=i
तस्मात् तस्मात् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
उदीक्षध्वम् उदीक्ष् pos=v,p=2,n=p,l=lot
क्व क्व pos=i
नु नु pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part