Original

तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन ।कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप ॥ १७ ॥

Segmented

तस्मात् मानसम् अव्यग्रम् कृत्वा त्वम् कुरु-नन्दन कुरु कार्यम् यथोत्साहम् मन्यसे यत् नराधिपैः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
मानसम् मानस pos=n,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कार्यम् कार्य pos=n,g=n,c=2,n=s
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
नराधिपैः नराधिप pos=n,g=m,c=8,n=s