Original

व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः ।अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ॥ १६ ॥

Segmented

व्यालैः वा अपि महा-अरण्ये भक्षिताः शूर-मानिनः अथवा विषमम् प्राप्य विनष्टाः शाश्वतीः समाः

Analysis

Word Lemma Parse
व्यालैः व्याल pos=n,g=m,c=3,n=p
वा वा pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
भक्षिताः भक्षय् pos=va,g=m,c=1,n=p,f=part
शूर शूर pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
अथवा अथवा pos=i
विषमम् विषम pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p