Original

न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते ।अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः ॥ १५ ॥

Segmented

न तु तेषाम् गतिः वासः प्रवृत्तिः च उपलभ्यते अत्याहितम् वा गूढाः ते पारम् वा ऊर्मिमत् गताः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
वासः वास pos=n,g=m,c=1,n=s
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
अत्याहितम् अत्याहित pos=n,g=n,c=1,n=s
वा वा pos=i
गूढाः गुह् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पारम् पार pos=n,g=m,c=2,n=s
वा वा pos=i
ऊर्मिमत् ऊर्मिमत् pos=a,g=m,c=6,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part