Original

एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा ।यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः ।एते चान्ये च भूयांसो देशाद्देशं यथाविधि ॥ १४ ॥

Segmented

एतत् च कर्णो यत् प्राह सर्वम् ईक्षामहे तथा यथोद्दिष्टम् चराः सर्वे मृगयन्तु ततस् ततस् एते च अन्ये च भूयांसो देशाद् देशम् यथाविधि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
ईक्षामहे ईक्ष् pos=v,p=1,n=p,l=lat
तथा तथा pos=i
यथोद्दिष्टम् यथोद्दिष्ट pos=a,g=n,c=2,n=s
चराः चर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मृगयन्तु मृगय् pos=v,p=3,n=p,l=lot
ततस् ततस् pos=i
ततस् ततस् pos=i
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
भूयांसो भूयस् pos=a,g=m,c=1,n=p
देशाद् देश pos=n,g=m,c=5,n=s
देशम् देश pos=n,g=m,c=2,n=s
यथाविधि यथाविधि pos=i