Original

अथाग्रजानन्तरजः पापभावानुरागिणम् ।ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ॥ १३ ॥

Segmented

अथ अग्रज-अनन्तर-जः पाप-भाव-अनुरागिनम् ज्येष्ठम् दुःशासनः तत्र भ्राता भ्रातरम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अग्रज अग्रज pos=n,comp=y
अनन्तर अनन्तर pos=a,comp=y
जः pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
भाव भाव pos=n,comp=y
अनुरागिनम् अनुरागिन् pos=a,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan