Original

नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च ।आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ॥ १२ ॥

Segmented

नदी-कुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च आश्रमेषु च रम्येषु पर्वतेषु गुहासु च

Analysis

Word Lemma Parse
नदी नदी pos=n,comp=y
कुञ्जेषु कुञ्ज pos=n,g=m,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=m,c=7,n=p
ग्रामेषु ग्राम pos=n,g=m,c=7,n=p
नगरेषु नगर pos=n,g=n,c=7,n=p
pos=i
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
pos=i
रम्येषु रम्य pos=a,g=m,c=7,n=p
पर्वतेषु पर्वत pos=n,g=m,c=7,n=p
गुहासु गुहा pos=n,g=f,c=7,n=p
pos=i