Original

विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः ।अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः ॥ ११ ॥

Segmented

विविधैः तत्परैः सम्यक् तद्-ज्ञैः निपुण-संवृतैः अन्विः च निपुणम् पाण्डवाः छन्न-वासिनः

Analysis

Word Lemma Parse
विविधैः विविध pos=a,g=m,c=3,n=p
तत्परैः तत्पर pos=a,g=m,c=3,n=p
सम्यक् सम्यक् pos=i
तद् तद् pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
निपुण निपुण pos=a,comp=y
संवृतैः संवृ pos=va,g=m,c=3,n=p,f=part
अन्विः अन्विष् pos=va,g=m,c=1,n=p,f=krtya
pos=i
निपुणम् निपुण pos=a,g=n,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
छन्न छद् pos=va,comp=y,f=part
वासिनः वासिन् pos=a,g=m,c=1,n=p