Original

परिचारेषु तीर्थेषु विविधेष्वाकरेषु च ।विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया ॥ १० ॥

Segmented

परिचारेषु तीर्थेषु विविधेषु आकरेषु च विज्ञातव्या मनुष्यैः तैः तर्कया सु विनीतया

Analysis

Word Lemma Parse
परिचारेषु परिचार pos=n,g=m,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=m,c=7,n=p
विविधेषु विविध pos=a,g=m,c=7,n=p
आकरेषु आकर pos=n,g=m,c=7,n=p
pos=i
विज्ञातव्या विज्ञा pos=va,g=m,c=1,n=p,f=krtya
मनुष्यैः मनुष्य pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तर्कया तर्का pos=n,g=f,c=3,n=s
सु सु pos=i
विनीतया विनी pos=va,g=f,c=3,n=s,f=part