Original

वैशंपायन उवाच ।ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा ।चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो दुर्योधनो राजा श्रुत्वा तेषाम् वचः तदा चिरम् अन्तर्मना भूत्वा प्रत्युवाच सभासदः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
चिरम् चिरम् pos=i
अन्तर्मना अन्तर्मनस् pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
सभासदः सभासद् pos=n,g=m,c=2,n=p