Original

कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा ।पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ॥ ९ ॥

Segmented

कृतो ऽस्माभिः परो यत्नः तेषाम् अन्वेषणे सदा पाण्डवानाम् मनुष्य-इन्द्र तस्मिन् महति कानने

Analysis

Word Lemma Parse
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽस्माभिः मद् pos=n,g=,c=3,n=p
परो पर pos=n,g=m,c=1,n=s
यत्नः यत्न pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्वेषणे अन्वेषण pos=n,g=n,c=7,n=s
सदा सदा pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
कानने कानन pos=n,g=n,c=7,n=s