Original

संगतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः ।दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ॥ ८ ॥

Segmented

संगतम् भ्रातृभिः च अपि त्रिगर्तैः च महा-रथैः दुर्योधनम् सभ-मध्ये आसीनम् इदम् अब्रुवन्

Analysis

Word Lemma Parse
संगतम् संगम् pos=va,g=m,c=2,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan