Original

तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ।द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ॥ ७ ॥

Segmented

तत्र दृष्ट्वा तु राजानम् कौरव्यम् धृतराष्ट्र-जम् द्रोण-कर्ण-कृपैः सार्धम् भीष्मेण च महात्मना

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
कृपैः कृप pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s