Original

संविधाय यथादिष्टं यथादेशप्रदर्शनम् ।कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति ॥ ६ ॥

Segmented

संविधाय यथादिष्टम् यथा देश-प्रदर्शनम् कृत-चिन्ता न्यवर्तन्त ते च नागपुरम् प्रति

Analysis

Word Lemma Parse
संविधाय संविधा pos=vi
यथादिष्टम् यथादिष्ट pos=a,g=n,c=2,n=s
यथा यथा pos=i
देश देश pos=n,comp=y
प्रदर्शनम् प्रदर्शन pos=n,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
चिन्ता चिन्ता pos=n,g=m,c=1,n=p
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
pos=i
नागपुरम् नागपुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i