Original

अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः ।मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च ॥ ५ ॥

Segmented

अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः मृगयित्वा बहून् ग्रामान् राष्ट्राणि नगराणि च

Analysis

Word Lemma Parse
अथ अथ pos=i
वै वै pos=i
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
प्रयुक्ता प्रयुज् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
बहिश्चराः बहिश्चर pos=a,g=m,c=1,n=p
मृगयित्वा मृगय् pos=vi
बहून् बहु pos=a,g=m,c=2,n=p
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
नगराणि नगर pos=n,g=n,c=2,n=p
pos=i