Original

इत्यजल्पन्महाराज परानीकविशातनम् ।देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् ॥ ४ ॥

Segmented

इति अजल्पन् महा-राज पर-अनीक-विशातनम् देशे देशे मनुष्याः च कीचकम् दुष्प्रधर्षणम्

Analysis

Word Lemma Parse
इति इति pos=i
अजल्पन् जल्प् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पर पर pos=n,comp=y
अनीक अनीक pos=n,comp=y
विशातनम् विशातन pos=a,g=m,c=2,n=s
देशे देश pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
pos=i
कीचकम् कीचक pos=n,g=m,c=2,n=s
दुष्प्रधर्षणम् दुष्प्रधर्षण pos=a,g=m,c=2,n=s