Original

आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः ।स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः ॥ ३ ॥

Segmented

आसीत् प्रहर्ता च नृणाम् दार-आमर्शी च दुर्मतिः स हतः खलु पाप-आत्मा गन्धर्वैः दुष्ट-पूरुषः

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रहर्ता प्रहर्तृ pos=n,g=m,c=1,n=s
pos=i
नृणाम् नृ pos=n,g=,c=6,n=p
दार दार pos=n,comp=y
आमर्शी आमर्शिन् pos=a,g=m,c=1,n=s
pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
खलु खलु pos=i
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
दुष्ट दुष्ट pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s