Original

प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम् ।कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ॥ २१ ॥

Segmented

प्रियम् एतद् उपश्रुत्य शत्रूणाम् तु पराभवम् कृतकृत्यः च कौरव्य विधत्स्व यद् अनन्तरम्

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उपश्रुत्य उपश्रु pos=vi
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
तु तु pos=i
पराभवम् पराभव pos=n,g=m,c=2,n=s
कृतकृत्यः कृतकृत्य pos=a,g=m,c=1,n=s
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
विधत्स्व विधा pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s