Original

स हतः पतितः शेते गन्धर्वैर्निशि भारत ।अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत ॥ २० ॥

Segmented

स हतः पतितः शेते गन्धर्वैः निशि भारत अदृश्यमानैः दुष्ट-आत्मा सह भ्रातृभिः अच्युत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
पतितः पत् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
निशि निश् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
अदृश्यमानैः अदृश्यमान pos=a,g=m,c=3,n=p
दुष्ट दुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
अच्युत अच्युत pos=a,g=m,c=8,n=s