Original

तस्मिन्पुरे जनपदे संजल्पोऽभूच्च सर्वशः ।शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः ॥ २ ॥

Segmented

तस्मिन् पुरे जनपदे संजल्पो अभूत् च सर्वशः शौर्यात् हि वल्लभो राज्ञो महा-सत्त्वः च कीचकः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
पुरे पुर pos=n,g=n,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
संजल्पो संजल्प pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
pos=i
सर्वशः सर्वशस् pos=i
शौर्यात् शौर्य pos=n,g=n,c=5,n=s
हि हि pos=i
वल्लभो वल्लभ pos=a,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
pos=i
कीचकः कीचक pos=n,g=m,c=1,n=s