Original

अन्वेषणे पाण्डवानां भूयः किं करवामहे ।इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम् ॥ १८ ॥

Segmented

अन्वेषणे पाण्डवानाम् भूयः किम् करवामहे इमाम् च नः प्रियाम् ईक्ष वाचम् भद्रवतीम्

Analysis

Word Lemma Parse
अन्वेषणे अन्वेषण pos=n,g=n,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
भूयः भूयस् pos=i
किम् pos=n,g=n,c=2,n=s
करवामहे कृ pos=v,p=1,n=p,l=lat
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
ईक्ष वाच् pos=n,g=f,c=2,n=s
वाचम् भद्रवत् pos=a,g=f,c=2,n=s
भद्रवतीम् शुभ pos=a,g=f,c=2,n=s