Original

न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् ।पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् ।स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते ॥ १७ ॥

Segmented

न हि विद्मो गतिम् तेषाम् वासम् वा अपि महात्मनाम् पाण्डवानाम् प्रवृत्तिम् वा विद्मः कर्म अपि वा कृतम् स नः शाधि मनुष्य-इन्द्र अत ऊर्ध्वम् विशाम् पते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
विद्मो विद् pos=v,p=1,n=p,l=lat
गतिम् गति pos=n,g=f,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वासम् वास pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
वा वा pos=i
विद्मः विद् pos=v,p=1,n=p,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
अपि अपि pos=i
वा वा pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
शाधि शास् pos=v,p=2,n=s,l=lot
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s