Original

न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता ।सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ ॥ १६ ॥

Segmented

न तत्र पाण्डवा राजन् न अपि कृष्णा पतिव्रता सर्वथा विप्रनष्टाः ते नमः ते भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अपि अपि pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
सर्वथा सर्वथा pos=i
विप्रनष्टाः विप्रणश् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s