Original

मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः ।प्राप्ता द्वारवतीं सूता ऋते पार्थैः परंतप ॥ १५ ॥

Segmented

मृगयित्वा यथान्यायम् विदित-अर्थाः स्म तत्त्वतः प्राप्ता द्वारवतीम् सूता ऋते पार्थैः परंतप

Analysis

Word Lemma Parse
मृगयित्वा मृगय् pos=vi
यथान्यायम् यथान्यायम् pos=i
विदित विद् pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
स्म स्म pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
सूता सूत pos=n,g=m,c=1,n=p
ऋते ऋते pos=i
पार्थैः पार्थ pos=n,g=m,c=3,n=p
परंतप परंतप pos=a,g=m,c=8,n=s