Original

वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम ।कंचित्कालं मनुष्येन्द्र सूतानामनुगा वयम् ॥ १४ ॥

Segmented

वर्त्मानि अन्वेषन्तः तु रथानाम् रथ-सत्तम कंचित् कालम् मनुष्य-इन्द्र सूतानाम् अनुगा वयम्

Analysis

Word Lemma Parse
वर्त्मानि वर्त्मन् pos=n,g=n,c=2,n=p
अन्वेषन्तः अन्विष् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
रथानाम् रथ pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सूतानाम् सूत pos=n,g=m,c=6,n=p
अनुगा अनुग pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p