Original

नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान् ।अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ ॥ १३ ॥

Segmented

नरेन्द्र बहुशो ऽन्विष्टा न एव विद्मः च पाण्डवान् अत्यन्त-भावम् नष्टाः ते भद्रम् तुभ्यम् नर-ऋषभ

Analysis

Word Lemma Parse
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
बहुशो बहुशस् pos=i
ऽन्विष्टा अन्विष् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
विद्मः विद् pos=v,p=1,n=p,l=lat
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अत्यन्त अत्यन्त pos=a,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
नष्टाः नश् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
भद्रम् भद्र pos=n,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s