Original

गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च ।जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च ॥ १२ ॥

Segmented

गिरि-कूटेषु तुङ्गेषु नाना जनपदेषु च जन-आकीर्णेषु देशेषु खर्वटेषु पुरेषु च

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
कूटेषु कूट pos=n,g=m,c=7,n=p
तुङ्गेषु तुङ्ग pos=n,g=m,c=7,n=p
नाना नाना pos=i
जनपदेषु जनपद pos=n,g=m,c=7,n=p
pos=i
जन जन pos=n,comp=y
आकीर्णेषु आकृ pos=va,g=m,c=7,n=p,f=part
देशेषु देश pos=n,g=m,c=7,n=p
खर्वटेषु खर्वट pos=n,g=m,c=7,n=p
पुरेषु पुर pos=n,g=n,c=7,n=p
pos=i