Original

न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः ।मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा ॥ ११ ॥

Segmented

न च विद्मो गता येन पार्थाः स्युः दृढ-विक्रमाः मार्गमाणाः पद-न्यासम् तेषु तेषु तथा तथा

Analysis

Word Lemma Parse
pos=i
pos=i
विद्मो विद् pos=v,p=1,n=p,l=lat
गता गम् pos=va,g=m,c=1,n=p,f=part
येन यद् pos=n,g=m,c=3,n=s
पार्थाः पार्थ pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
दृढ दृढ pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
मार्गमाणाः मार्ग् pos=va,g=m,c=1,n=p,f=part
पद पद pos=n,comp=y
न्यासम् न्यास pos=n,g=m,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
तथा तथा pos=i
तथा तथा pos=i