Original

वैशंपायन उवाच ।कीचकस्य तु घातेन सानुजस्य विशां पते ।अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ॥ १ ॥

Segmented

वैशंपायन उवाच कीचकस्य तु घातेन स अनुजस्य विशाम् पते अत्याहितम् चिन्तयित्वा व्यस्मयन्त पृथग्जनाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कीचकस्य कीचक pos=n,g=m,c=6,n=s
तु तु pos=i
घातेन घात pos=n,g=m,c=3,n=s
pos=i
अनुजस्य अनुज pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अत्याहितम् अत्याहित pos=n,g=n,c=2,n=s
चिन्तयित्वा चिन्तय् pos=vi
व्यस्मयन्त विस्मि pos=v,p=3,n=p,l=lan
पृथग्जनाः पृथग्जन pos=n,g=m,c=1,n=p