Original

तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् ।मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ॥ ९ ॥

Segmented

ताम् समासाद्य वित्रस्ताम् कृष्णाम् कमल-लोचनाम् मोमुह्यमानाम् ते तत्र जगृहुः कीचका भृशम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
वित्रस्ताम् वित्रस् pos=va,g=f,c=2,n=s,f=part
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
कमल कमल pos=n,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s
मोमुह्यमानाम् मोमुह् pos=va,g=f,c=2,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
कीचका कीचक pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i