Original

पराक्रमं तु सूतानां मत्वा राजान्वमोदत ।सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ॥ ८ ॥

Segmented

पराक्रमम् तु सूतानाम् मत्वा राजा अन्वमोदत सैरन्ध्र्याः सूतपुत्रेण सह दाहम् विशाम् पते

Analysis

Word Lemma Parse
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
तु तु pos=i
सूतानाम् सूत pos=n,g=m,c=6,n=p
मत्वा मन् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
अन्वमोदत अनुमुद् pos=v,p=3,n=s,l=lan
सैरन्ध्र्याः सैरन्ध्री pos=n,g=f,c=6,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
सह सह pos=i
दाहम् दाह pos=n,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s