Original

ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः ।सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ॥ ७ ॥

Segmented

ततो विराटम् ऊचुः ते कीचको ऽस्याः कृते हतः सह अद्य अनेन दह्येत तत् अनुज्ञा अर्हसि

Analysis

Word Lemma Parse
ततो ततस् pos=i
विराटम् विराट pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
कीचको कीचक pos=n,g=m,c=1,n=s
ऽस्याः इदम् pos=n,g=f,c=6,n=s
कृते कृते pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
अद्य अद्य pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
दह्येत दह् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
अनुज्ञा अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat