Original

समवेतेषु सूतेषु तानुवाचोपकीचकः ।हन्यतां शीघ्रमसती यत्कृते कीचको हतः ॥ ५ ॥

Segmented

समवेतेषु सूतेषु तान् उवाच उपकीचकः हन्यताम् शीघ्रम् असती यद्-कृते कीचको हतः

Analysis

Word Lemma Parse
समवेतेषु समवे pos=va,g=m,c=7,n=p,f=part
सूतेषु सूत pos=n,g=m,c=7,n=p
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
उपकीचकः उपकीचक pos=n,g=m,c=1,n=s
हन्यताम् हन् pos=v,p=3,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
असती असत् pos=a,g=f,c=1,n=s
यद् यद् pos=n,comp=y
कृते कृते pos=i
कीचको कीचक pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part